B 353-13 Vṛttaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 353/13
Title: Vṛttaśataka
Dimensions: 25.3 x 14.3 cm x 83 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3322
Remarks:
Reel No. B 353-13 Inventory No. 89380
Title Vṛttaśataka
Remarks Yātrāprativimba
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols. 25r–25v
Size 25.4 x 14.5 cm
Folios 83
Lines per Folio 12–13
Foliation figures in the lower right-hand margin of the verso under the word rāma
Place of Deposit NAK
Accession No. 5/3322
Manuscript Features
Excerpts
Beginning
śrīsarasvatyai namaḥ || ||
atha yātrāprativiṃbaṃ vyākhyāyate || ||
atrācāryeṇa granthabāhulyabhayād anuktopyatraprayo(2)jakatvāt
kiṃcid ucyate || || tatra tāvād yātrāsaṃkṣepato dvividhā ||
samaravijayayātrā sāmānyayātrā ca ||
tathā ca (3) bhagavān vaśiṣṭhaḥ
paraviṣayavijayārthaṃ
gaṃtu (!) yātrā tu samaravijayākhyā ||
nikhilāparayātrārya-
sāmānyā bhuvi bha(4)ved vividhā || (fol. 1v1–4)
End
mṛtapakṣorkaṣaṭ riktās tithayaḥ pāpavāsarāḥ ||
pṛṣṭavāmagataś caṃdro bhijid yāmyāṃ bha(7)paṃcakaṃ ||
janmarāśibhato raṃdhraṃ lagneśaśubhator ibhaṃ ||
ripurāśibhayau lagne lagnāṃśau kuṃbhamīnagauḥ ||
(8) lagnaṃ pṛṣṭodayaṃ pṛṣṭa diktham ṛkṣaṃ śanis tu khe ||
dyūne śukras tathā kendre vakrī ca vakravāsarāḥ ||
etenye (9) pi vivāhokta doṣā neṣṭāḥ prayāṇake iti śivam || (fol. 83r6–9)
«Sub-colophon:»
iti śrīmaheśvarācāryaviracite vṛttaśatakagraṃtha || (7) tha (!) yoyātrāprakaraṇaṃ samāptam || ❁ || (fols. 77r6–7)
Microfilm Details
Reel No. B 353/13
Date of Filming 08-10-1972
Exposures 102
Used Copy Kathmandu
Type of Film positive
Remarks Two exposures of folios after foliation 3r 25v–26r, 24v–25r, 25v–26r–39r
Two exposures of folios after foliation 48 are 49v–51r
Catalogued by MS
Date 09-11-2006
Bibliography