B 353-13 Vṛttaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 353/13
Title: Vṛttaśataka
Dimensions: 25.3 x 14.3 cm x 83 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/3322
Remarks:


Reel No. B 353-13 Inventory No. 89380

Title Vṛttaśataka

Remarks Yātrāprativimba

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 25r–25v

Size 25.4 x 14.5 cm

Folios 83

Lines per Folio 12–13

Foliation figures in the lower right-hand margin of the verso under the word rāma

Place of Deposit NAK

Accession No. 5/3322

Manuscript Features

Excerpts

Beginning

śrīsarasvatyai namaḥ || ||

atha yātrāprativiṃbaṃ vyākhyāyate || || 

atrācāryeṇa granthabāhulyabhayād anuktopyatraprayo(2)jakatvāt

kiṃcid ucyate || || tatra tāvād yātrāsaṃkṣepato dvividhā ||

samaravijayayātrā sāmānyayātrā ca || 

tathā ca (3) bhagavān vaśiṣṭhaḥ

paraviṣayavijayārthaṃ

gaṃtu (!) yātrā tu samaravijayākhyā ||

nikhilāparayātrārya-

sāmānyā bhuvi bha(4)ved vividhā  || (fol. 1v1–4)

End

mṛtapakṣorkaṣaṭ riktās tithayaḥ pāpavāsarāḥ ||

pṛṣṭavāmagataś caṃdro bhijid yāmyāṃ bha(7)paṃcakaṃ ||

janmarāśibhato raṃdhraṃ lagneśaśubhator ibhaṃ ||

ripurāśibhayau lagne lagnāṃśau kuṃbhamīnagauḥ ||

(8) lagnaṃ pṛṣṭodayaṃ pṛṣṭa diktham ṛkṣaṃ śanis tu khe ||

dyūne śukras tathā kendre vakrī ca vakravāsarāḥ ||

etenye (9) pi vivāhokta doṣā neṣṭāḥ prayāṇake iti śivam || (fol. 83r6–9)

«Sub-colophon:»

iti śrīmaheśvarācāryaviracite vṛttaśatakagraṃtha || (7) tha (!) yoyātrāprakaraṇaṃ samāptam || ❁ || (fols. 77r6–7)

Microfilm Details

Reel No. B 353/13

Date of Filming 08-10-1972

Exposures 102

Used Copy Kathmandu

Type of Film positive

Remarks Two exposures of folios after foliation 3r 25v–26r, 24v–25r, 25v–26r–39r

Two exposures of folios after foliation 48 are 49v–51r

Catalogued by MS

Date 09-11-2006

Bibliography